बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

class 7th sanskrit solutions devvani बालगङ्गाधर तिलक:

संस्कृत में लोकमान्यः बालगङ्गाधर तिलक: महान् देशभक्तः आसीत्। महाराष्ट्रप्रान्ते रत्नागिरि नामके मण्डले जुलाईमासस्य त्रयोविंशतितमे दिनाङ्के १८५६ तमे खिस्ताब्दे तस्य जन्म अभवत् । तस्य जनक: गङ्गाधरः कुशलशिक्षकः लेखकः च आसीत् ।

हिंदी मेंलोकप्रिय बालगंगाधर तिलक एक महान देशभक्त थे। उनका जन्म 23 जुलाई, 1856 को महाराष्ट्र प्रांत के रत्नागिरी नामक जिले में हुआ था। उनके पिता गंगाधर एक कुशल शिक्षक और लेखक थे।

संस्कृत मेंतिलकः गणितस्य, संस्कृतभाषायाः विधिशास्त्रस्य च: प्रकाण्डपण्डितः आसीत् । सः छात्रजीवने एव निश्चयम् अकरोत् यत् “अहं शासकीय सेवां न करिष्यामि। आजीवनं भारतस्य स्वतन्त्रतायाः कृते सङ्घर्षं करिष्यामि । सः अघोषयत् – “स्वराज्यं मम जन्मसिद्धः अधिकारः अस्ति इति ।

हिंदी मेंतिलक गणित, संस्कृत और कानून के महान विद्वान थे। उन्होंने छात्र रहते हुए ही निर्णय लिया कि “मैं सरकारी नौकरी नहीं करूंगा। मैं जीवन भर भारत की स्वतंत्रता के लिए लड़ता रहूंगा। उन्होंने घोषणा की, “स्वराज्य मेरा जन्मसिद्ध अधिकार है।

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

संस्कृत मेंतिलकः राष्ट्रसेवायाः कृते संलग्नः अभवत्। जनजागरणस्य कृते सः शिवराजोत्सवस्य, गणेशोत्सवस्य च प्रारम्भम् अकरोत् । सः केसरी-मराठेति समाचारपत्रयोः सम्पादनं च अकरोत् । तिलकमहोदयस्य प्रभावेण देशे स्वतन्त्रतायै नवचेतना सञ्जाता। सः लोकमान्यः इति उपाधिना विभूषितः ।

हिंदी में–  तिलक राष्ट्रसेवा में लग गये। लोगों को जागृत करने के लिए उन्होंने शिवराज उत्सव और गणेश उत्सव की शुरुआत की। उन्होंने केसरी और मराठे समाचार पत्रों का संपादन भी किया। श्री तिलक के प्रभाव से देश में स्वतंत्रता के प्रति एक नई चेतना पैदा हुई। उन्हें लोकमान्य की उपाधि से सम्मानित किया गया।

संस्कृत मेंतस्य प्रभावम् असहमानाः आङ्ग्लाः तस्योपरि राजद्रोहस्य मिथ्याभियोगं न्यायालये प्रस्तुतवन्तः । न्यायाधीशेन सः षट्वर्षभोग्येण कारावासेन दण्डितः। सः निर्भयम् अवदत्, “अस्मात् न्यायालयात् परमेश्वरस्य न्यायालयः उच्चतरः अस्ति। तस्मिन् अहं निर्दोषः अस्मि । कारागारे सः “गीतारहस्यम्” नामक ग्रन्थम्अ रचयत्।

हिंदी मेंअंग्रेज़, जो उनके प्रभाव को सहन नहीं कर सके, उन्होंने उनके ख़िलाफ़ अदालत में राजद्रोह का झूठा आरोप दायर किया। न्यायाधीश ने उसे छह साल जेल की सजा सुनाई। उन्होंने साहसपूर्वक कहा, “ईश्वर का न्यायालय इस न्यायालय से भी ऊँचा है। मैं इसमें निर्दोष हूं। जेल में उन्होंने “गीता का रहस्य” नामक पुस्तक लिखी।

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

संस्कृत मेंसः महान् कर्मयोगी आसीत् । सः अकथयत् “उद्यमहीनस्य सहायतां परमात्मा अपि न करोति । कर्मशीलस्य सहायतां प्रभुः करोति ।

हिंदी मेंवे महान कर्मयोगी थे। उन्होंने कहा, “यहां तक ​​कि परमात्मा भी उसकी मदद नहीं करता जो उद्यमशील नहीं है। भगवान उसकी मदद करते हैं जो सक्रिय है।”

संस्कृत मेंअगस्तमासस्य प्रथमदिनाङ्के १९२० तमे वर्षे सः दिवङ्गतः। सत्यम् बालगङ्गाधरतिलकमहोदयः अस्माकं देशस्य गौरव: ।

हिंदी में1 अगस्त, 1920 को उनकी मृत्यु हो गई। यह सच है कि श्री बालगंगाधर तिलक हमारे देश का गौरव हैं।

केनापि सुष्ठु उक्तम् “तिलकः ” भारतभालस्य” तिलकम्” इव भाति।

हिंदी मेंकिसी ने क्या खूब कहा है, “तिलक भरतभाल के तिलक जैसा लगता है।”

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

प्रश्न 1.

१. एकपदेन उत्तरं लिखत [ एक शब्द में उत्तर लिखो ]

(क) लोकमान्यतिलकः कः आसीत्? [लोकमान्य तिलक कौन थे?]

उत्तर:- महान देशभक्तः

(ख) तिलक: केन उपाधिना विभूषितः? [तिलक किस उपाधि से विभूषित थे?]

उत्तर:- लोकमान्यः इति

(ग) तिलकस्य प्रभावेण देशे का सञ्जाता? [तिलक के प्रभाव से देश में क्या हो गई?]

उत्तर:- नवचेतना

(घ) तिलकः कस्मिन् मासे दिवङ्गतः? [तिलक किस महीने में स्वर्गवासी हो गये?]

उत्तर:- अगस्तमासे

(ङ) कस्य सहायतां प्रभुः करोति? [प्रभु किसकी सहायता करता है?]

उत्तर:- कर्मशीलस्य।

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

प्रश्न 2. एकवाक्येन उत्तरं लिखत [ एक वाक्य में उत्तर लिखो ]

(क) तिलकस्य जन्मस्थानं कुत्र अस्ति? [तिलक का जन्म स्थान कहाँ है?]

उत्तर:- तिलकस्य जन्म स्थानं महाराष्ट्र प्रान्ते रत्नगिरि मण्डले अस्ति। [तिलक का जन्म स्थान महाराष्ट्र प्रान्त के रत्नगिरि मण्डल में है।]

(ख) तिलकस्य जनकः कः आसीत? [तिलक के पिता कौन थे?]

उत्तर:- तिलकस्य जनकः गङ्गाधरः एक कुशल शिक्षकः लेखकः च आसीत्। [तिलक के पिता गंगाधर एक कुशल शिक्षक और लेखक थे।]

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

(ग) तिलकः छात्रजीवने कं निश्चयम् अकरोत्? [तिलक ने छात्र जीवन में क्या निश्चय किया था?]

उत्तर:- तिलक: छात्रजीवने निश्चयम् अकरोत् यत् “अहं शासकीय सेवां न करिष्यामि” आजीवनं भारतस्य स्वतन्त्रतायाः कृते सङ्घर्षम् करिष्यामि च। [तिलक ने छात्र जीवन में निश्चय किया कि “मैं शासकीय सेवा (सरकारी नौकरी) नहीं करूंगा।” आजीवन भारत की स्वतंत्रता के लिए संघर्ष करूंगा।

(घ) तिलकेन कः ग्रन्थः रचितः? [तिलक ने किस ग्रंथ की रचना की?]

उत्तर:- तिलकेन ‘गीतारहस्य’ नामक ग्रन्थम् अरचयत्। [तिलक ने ‘गीता रहस्य’ नामक ग्रन्थ की रचना की।]

(ङ) तिलकः किम् अघोषयत्? [तिलक ने क्या घोषणा की?]

उत्तर:- तिलकः अघोषयत् “स्वराज्य मम जन्मसिद्धः अधिकारः अस्ति।” [तिलक ने “स्वराज्य मेरा जन्मसिद्ध अधिकार है।” घोषणा की ]

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

प्रश्न 3. रेखाङ्कितपदम् आश्रित्य प्रश्ननिर्माणं कुरुत [ रेखांकित शब्द के आधार पर प्रश्न निर्माण करो ]

(क) लोकमान्य तिलक: महान् देशभक्तः आसीत्।

उत्तर:- कः महान् देशभक्तः अस्ति?

(ख) तिलकः राष्ट्रसेवायाः कृते संलग्नः अभवत्।

उत्तर:- तिलकः कस्य कृते संलग्नः अभवत्?

(ग) जनजागरणस्य कृते सः शिवराजोत्सवस्य गणोशोत्सवस्य च प्रारम्भम् अकरोत्।

उत्तर:- कस्य कृते सः शिवराजोत्सवस्य गणोशेत्सवस्य च प्रारम्भम् अकरोत्?

(घ) कर्मशीलस्य सहायतां प्रभुः करोति।

उत्तर:- कस्य सहायतां प्रभुः करोति?

(ङ) तिलकः भारतभालस्य ‘तिलकम्’ इव भाति।

उत्तर:- कः भारतभालस्य ‘तिलकम्’ इव भाति।

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

प्रश्न 4. अधोलिखितपदानां पर्यायवाचिपदानि लिखत [ अधोलिखित शब्दों के पर्यायवाची शब्दों को लिखो ]
प्रश्न उत्तर:
(क) जनकः

(खा) निर्भयः

(ग) मिथ्या

(घ) परमेश्वरः

(ङ) भालः।

(क) पिता

(ख) भयरहितः

(ग) असत्यम्

(घ) परमात्मा

(ङ) मस्तकः।

 

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

प्रश्न 5. अधोलिखितपदानां विलोमपदानि लिखत [ अधोलिखित शब्दों के विलोम शब्दों को लिखो ]

प्रश्न उत्तर:
(क) निर्दोषः

(ख) स्वतन्त्रता

(ग) अस्ति

(घ) जन्म

(ङ) उद्यमहीनः

(च) जन्म

(क) सदोषः

(ख) परतन्त्रता

(ग) नास्ति

(घ) मरणम्

(ङ) कर्मशीलः।

(च) मृत्यु

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

प्रश्न 6.

उचितपदेन रिक्तस्थानानानि पूरयत [ उचित शब्दों से रिक्त स्थानों को पूरा करो-]

(लोकमान्यः, भारतभालस्य, अस्माकं, संलग्नः, अगस्तमासस्य)

(क) तिलक: राष्ट्रसेवायाः कृते ………….. अभवत्।

उत्तर:- संलग्नः

(ख) तिलकमहोदयः ……….. देशस्य गौरवम्।

उत्तर:- अस्माकं

(ग) ……….. प्रथमदिनाङ्के १९२० तमे वर्षे सः दिवङ्गतः।

उत्तर:- अगस्तमासस्य

(घ) तिलकः …………. तिलकम् इव भाति।

उत्तर:- भारतभालस्य

(ङ) सः ………… इति उपाधिना विभूषितः।

उत्तर:- लोकमान्यः।

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

प्रश्न 7.

सन्धिं कुरुत [ सन्धि करो ]

(क) शिवराज + उत्सवः = शिवराजोत्सवः

(ख) गणेश + उत्सवः = गणेशोत्सवः

(ग) तस्य + उपरि = तस्योपरि

(घ) परम + आत्मा = परमात्मा

(ङ) परम + ईश्वरः = परमेश्वरः

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

रचनात्मकं मूल्याङ्कनम्

प्रश्न 8. चतुर्थी विभक्तेः स्थाने षष्ठीविभक्त्या सह “कृते” इति पदं योजयित्वा लिखितु शक्नुमः । [ चतुर्थी विभक्ति के स्थान पर षष्ठी विभक्ति के साथ ‘कृते’ शब्द जोड़कर लिखो। ]
प्रश्न उत्तर:
(क) त्यागाय

(ख) ग्रामाय

(ग) नगराय

(घ) विद्यालयाय

(ङ) समाजाय।

(क) त्यागस्य कृते

(ख) ग्रामस्य कृते

(ग) नगरस्य कृते

(घ) विद्यालयस्य कृते

(ङ) समाजस्य कृते।

 

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

बालगङ्गाधर तिलक: devvani sanskrit solutions class 7 chapter 7

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

 

Join our telegrame channel for premium notes free

प्रथमः पाठः ⇒ मर्यादापुरुषोत्तमः श्रीरामः

द्वितीयः पाठः ⇒ चतुरः वानरः

तृतीयः पाठः ⇒ बकस्य प्रतिकारः

चतुर्थः पाठः ⇒ चत्वारि धामानि

पञ्चमः पाठः ⇒ गुरुगोविन्द सिंहः

 

Table of Contents

Leave a Comment