Bihar board class 9th Sanskrit ch 2 Solutions |लोभाविष्टः चक्रधरः
Bihar board class 9th Sanskrit ch 2 Solutions |लोभाविष्टः चक्रधरः
अभ्यासः (मौखिकः)
- अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन दत्त-
प्रश्न
(क) गृहं परित्यज्य ब्राह्मणपुत्राः प्रथमं कुत्र गताः?
उत्तर- अवन्ती
प्रश्न
(ख) योगी भैरवानन्दः तान् किम् आर्पयत्?
उत्तर- सिद्धिवर्ति चतुष्टयम्
प्रश्न
(ग) ताम्रस्य अनन्तरं तेन कि प्राप्तम्?
उत्तर- रूप्यम्
प्रश्न
(घ) तृतीयः ब्राह्मणः खनित्वा किम् अपश्यत्?
उत्तर- सुवर्णम्
प्रश्न
(ङ) अतिलोभाभिभूतस्य जनस्य मस्तके किं भ्रमति?
उत्तर- चक्रम्
- संधिविच्छेदं कुरुत-
इतश्वेतश्च = इतः च इतः + च
किञ्चन्मात्रम् = किञ्चित् + मात्रम्
सत्रयोऽप्यग्रे = त्रयः अपि अग्रे
समुद्रादन्यः= समुद्रात् + अन्यः
तयोरपि = तयोः + अपि
- समास विग्रहं कुरुत-
पिपासाकुलितः = पिपासया आकुलितः (तृतीया तत्पुरुष)
स्वेच्छया = स्वस्य इच्छया (षष्ठी तत्पुरुष)
कृतस्त्रानाः = कृतं स्नानं यैः ते (बहुव्रीहि)
बन्धुमध्ये – बन्धुनां मध्ये (तत्पुरुष)
धनाप्तिः = धनस्य आप्तिः (षष्ठी तत्पुरुष)
Bihar board class 9th Sanskrit ch 2 Solutions |लोभाविष्टः चक्रधरः
- प्रकृतिप्रत्ययविभागं कुरुत-
प्रणम्य = प्र + नम् + ल्यप्
परित्यज्य = परि + त्यज् + ल्यप्
आदाय = आ + दा + ल्यप्
उक्त्वा = वच् + क्त्वा
प्रस्थितः = प्र+स्था + क्तः
- विपरीतार्थकान् शब्दान् वदत-
बंधुः = शत्रुः
निश्चयः = अनिश्चयः
क्षितिः = आकाशः
आदाय = परित्यज्य
अस्माकम् = युष्माकम्
अभ्यासः (लिखितः)
- अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
प्रश्न
(क) कस्मिंश्चिदधिष्ठाने के वसन्ति स्म?
उत्तर- कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणपुत्राः वसन्ति स्म।
Bihar board class 9th Sanskrit ch 2 Solutions |लोभाविष्टः चक्रधरः
प्रश्न
(ख) ‘गृह्यतां स्वेच्छया ताम्रम्’ एतत् कस्य वचनमस्ति?
उत्तर- ‘गृह्यतां स्वेच्छया ताम्रम्’- एतत् प्रथम ब्राह्मणपुत्रस्य वचनमस्ति ।
प्रश्न
(ग) ते किं संमन्त्र्य स्वदेशं परित्यज्य प्रस्थिताः?
उत्तर- ते ‘कुत्रचिदर्थाय गच्छामः’ इति संमन्त्र्य स्वदेशं परित्यज्य प्रस्थिताः।
प्रश्न
(घ) स्वर्णभूमिं दृष्ट्रा तृतीयः ब्राह्मणपुत्रः किम् अवदत् ?
उत्तर- स्वर्णभूमिं दृष्ट्रा तृतीयः ब्राह्मणपुत्रः अवदत् ‘भोः’ गृह्यतां स्वेच्छया सुवर्णम्। सुवर्णात् अन्यत् न किञ्चित् उत्तमं भविष्यति।”
प्रश्न
(ङ) भैरवानन्दः किम् अपृच्छत्?
उत्तर- भैरवानन्दः अपृच्छत्- “कुतः भवन्तः समायाताः ? किं प्रयोजनं च।”
- अधोलिखित वाक्येषु रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत-
(क) ते चापि दारिद्योपहता मन्त्रं चकः।
उत्तर- मंत्र = ते चापि दारिद्रयोपहता किं चक्नुः?
प्रश्न
(ख) बन्धुमध्ये धनहीनजीवितं न वरम्।
उत्तर- बन्धुमध्ये – कस्मिन् मध्ये धनहीनजीवितं न वरम्?
प्रश्न
(ग) अथ किञ्चिन्मात्र गतस्य अग्रेसरस्य वर्तिः निपपात।
उत्तर- वर्तिः = अथ किञ्चिन्भात्रं गतस्य अग्रेसरस्य कः निपपात?
प्रश्न
(घ) सिद्धिमार्गच्युतः सः इतश्वेतश्च बभ्राम ।
उत्तर- इतश्वेतश्च = सिद्धिभार्गच्युतः स कुत्र वभ्राम?
प्रश्न
(ङ) सः यावत् खनति तावत् सुवर्णभूमि दृष्ट्रा प्राह।
उत्तर- सुवर्णभूमि = सः यावत् खनति तावत् किं दृष्ट्वा प्राह?
- अधोलिखित क्रियापदानां स्ववाक्येषु संस्कृते प्रयोगं कुरुत-
गच्छामः = वयं विद्यालयं गच्छामः।
अभिहितम = तैः अभिहितम्।
प्राक् = प्राक् भारतवर्ष विश्वे श्रेष्ठः ।
तिष्ठसि = त्वं कुत्र तिष्ठसि ?
उक्त्वा = प्रिय वचनम् उक्त्वा सः गच्छति।
- कोष्ठान्तर्गतानां शब्दानां साहाय्येन रिक्त स्थानानि पूरयत-
प्रदेशं, नाहमग्र, वेत्सि, रत्नानि, स्वर्णम्
(क) सोऽब्रवीत्- यान्तु भवन्तः…………यास्मि ।
उत्तर- नाहमग्रे
(ख) स प्राह- ‘मूढ! न किञ्चिद्………………….|
उत्तर- वेत्सि
(ग) अथासौ यावन्तं………………खनति तावत्ताम्रमयी भूमिः।
उत्तर- प्रदेशं
(घ) तृतीयः यथेच्छय……………………..गृहीत्वा निवृत्तः ।
उत्तर- स्वर्णम्
(ङ) नूनम् अतः परं……………………भविष्यन्ति ।
उत्तर- रत्नानि
- रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखत-
(क) भो मूढ! किम् अनेन क्रियते?
उत्तर- अनेन- तृतीया-एकवचन
(ख) रामस्य भ्राता कुत्र गतः?
उत्तर- रामस्य – षष्ठी-एकवचन
(ग) मयं फलं रोचते।
उत्तर- मयं = चतुर्थी-एकवचन
(घ) सः गुहात् बहिः अगच्छत्।
उत्तर- गृहात् = पंचमी-एकवचन
(ङ) एकस्मिन् नगरे एकः नृपः आसीत्।
उत्तर- एकस्मिन् = सप्तमी-एकवचन
द्वितीय: पाठः लोभाविष्टः चक्रधरः का हिंदी अर्थ
[पञ्वतन्त्रं संस्कृतसाहित्यस्य अतीव लोकप्रियो ग्रन्थः। अस्य रूपान्तराणि प्राचीने काले एवं नाना वैदेशिकभाषासु कृतानि आसन्। अतएव अस्य संस्कृतभाषायामपि विविधानि संस्करणानि जातानि । पञ्चभिभांगैर्विभक्तमिदम् अन्वर्थतः पञ्चतन्त्रम्। तत्र मित्रभेदः, मित्रसम्प्राप्तिः, काकोतूकीयम्, लब्धप्रणाशः, अपरीक्षितकारक चेति पञ्च भागाः सन्ति। अन्तिमस्य भागस्यैव कथाविशेषः पाठेऽस्मिन् संपाद्य प्रस्तुतो वर्तते। अत्र लोभाधिक्यस्य दुष्परिणामः कथाव्याजेन प्रस्तुतः]
हिंदी अर्थ: [पंवततंत्र संस्कृत साहित्य में एक अत्यंत लोकप्रिय कृति है। प्राचीन काल में इसका विभिन्न विदेशी भाषाओं में अनुवाद किया गया था। इसीलिए इसका संस्कृत में अनुवाद भी किया गया है। यह पाँच प्रभागों में विभाजित है और वास्तव में पाँच-प्रणाली है। इसके पांच भाग हैं: मित्र भेद, मित्र प्राप्ति, तिलचट्टा, प्राप्त नाश और अपरीक्षित कारण। इस पाठ में अंतिम भाग की कहानी को ही संपादित कर प्रस्तुत किया गया है। यहाँ अत्यधिक लालच के दुष्परिणामों को कहानी के हित में प्रस्तुत किया गया है]
कस्मिश्चित् अधिष्ठाने चत्वारो ब्राह्मणपुत्राः मित्रतां गता वसन्ति स्म। ते दारिद्र्योपहता मन्त्रं चक्रुः- अहो धिगियं दरिद्रता। उक्तञ्च-
हिंदी अर्थ: एक निश्चित संपत्ति में एक ब्राह्मण के चार बेटे रहते थे जो दोस्त बन गए थे। वे गरीबी से उबर चुके थे और चिल्ला रहे थे: ओह, धिक्कार है गरीबी। यह भी कहा जाता है कि-
‘वरं वनं व्याघ्रगजादिसेवितं
जनेन हीनं बहुकण्टकावृतम् ।
तृणानि शय्या परिधानवल्कलं
न बन्धुमध्ये धनहीनजीवितम् ॥
हिंदी अर्थ: ‘सबसे अच्छे जंगल में बाघ, हाथी और अन्य लोग रहते हैं
वह जनशून्य था और अनेक काँटों से ढका हुआ था।
घास बिस्तर वस्त्र छाल
रिश्तेदारों के बीच धन के बिना यह जीवन नहीं है
‘तद्गच्छामः कुत्रचिदर्थाय’ इति संमन्त्र्य स्वदेशं परित्यज्य प्रस्थिताः। क्रमेण गच्छन्तः ते अवन्तों प्राप्ताः। तत्र क्षिप्राजले कृतस्नाना महाकालं प्रणम्य यावन्निर्गच्छन्ति, तावद्भरवानन्दो नाम योगी सम्मुखो बभूव। तेन ते पृष्टाः कुतो भवन्तः समायाताः? किं प्रयोजनम् ?
हिंदी अर्थ: ‘आइए, हम उस उद्देश्य के लिए कहीं चलते हैं,’ उन्होंने एक-दूसरे को आमंत्रित किया और अपना देश छोड़ दिया। धीरे-धीरे वे एवांटन पहुँचे वहाँ शीघ्र जल में स्नान करने के बाद उन्होंने महाकाल को प्रणाम किया और जाने ही वाले थे कि भारवानन्द नाम का एक योगी उनके सामने प्रकट हुआ। और उस ने उन से कहा, तुम कहां से आए हो? प्रयोजन क्या है?
ततस्तैरभिहितम् – वयं सिद्धियात्रिकाः। तत्र यास्यामो यत्र धनाप्तिर्मृत्युर्वा भविष्यतीति। एष निश्चयः।
उक्तञ्च-
हिंदी अर्थ: फिर उन्होंने कहा हम सिद्धि यात्री हैं। हम वहाँ जायेंगे जहाँ धन या मृत्यु होगी। यह एक निश्चितता है.
यह भी कहा जाता है कि-
अभिमतसिद्धिरशेषा भवति हि पुरुषस्य पुरुषकारेण ।
दैवमिति यदपि कथयसि पुरुषगुणः सोऽप्यदृष्टाख्यः ॥
हिंदी अर्थ: मनुष्य की इच्छाओं की अनंत पूर्ति मनुष्य के कर्म से होती है।
जिसे आप नियति कहते हैं वह मनुष्य का एक गुण है और उसे अदृश्य भी कहा जाता है।
तत्कथ्यतामस्माकं कश्चिद्धनोपायः। वयमप्यतिसाहसिकाः।
उक्तञ्च-
हिंदी अर्थ: हमें पैसे कमाने का कोई तरीका बताएं? हम भी बहुत साहसी हैं.
यह भी कहा जाता है कि-
महान्त एव महतामर्थ साधयितुं क्षमाः ।
ऋते समुद्रादन्यः को बिभर्ति वडवानलम् ।।
हिंदी अर्थ: केवल महान व्यक्ति ही महान चीजें हासिल करने में सक्षम होते हैं
वदावन की अग्नि को समुद्र के अलावा और कौन वहन करता है
भैरवानन्दोऽपि तेषां सिद्ध्यर्थं बहुपायं सिद्धवर्तिचतुष्टयं कृत्वा आर्पयत्। आह च गम्यतां हिमालयदिशि, तत्र सम्प्राप्तानां यत्र वर्तिः पतिष्यति तत्र निधानमसन्दिग्धं प्राप्स्यथ। तत्र स्थानं खनित्वा निधिं गृहीत्वा निवर्त्यताम्।
हिंदी अर्थ: भैरवानन्द ने चार सिद्धवर्तियाँ भी बनायीं और उनकी प्राप्ति के लिये अनेक उपाय बताये। और उन्होंने कहा, हिमालय पर जाओ, और जब तुम वहां पहुंचोगे, तो जहां ढक्कन गिरेगा वहां तुम्हें निस्संदेह एक खजाना मिलेगा। वहां एक जगह खोदो और खजाना लेकर लौट आओ।
तथानुष्ठिते तेषां गच्छतामेकतमस्य हस्तात् वर्तिः निपपात। अथासौ यावन्तं प्रदेशं खनति तावत्ताम्रमयी भूमिः। ततस्तेनाभिहितम् ‘अहो! गृह्यतां स्वेच्छया ताम्रम्।’ अन्ये प्रोचुः ‘भो मूढः किमनेन क्रियते? यत्प्रभूतमपि दारिद्र्यं न नाशयति। तदुत्तिष्ठ, अग्रतो गच्छामः। सोऽब्रवीत्- ‘यान्तु भवन्तः नाहमग्रे यास्यामि।’ एवमभिधाय ताम्र यथेच्छया गृहीत्वा प्रथमो निवृत्तः ।
हिंदी अर्थ: जब वे ऐसा कर रहे थे तो उनमें से एक के हाथ से भाला गिर गया फिर जहां तक वह खोदता है, जमीन तांबे जैसी हो जाती है फिर उन्होंने कहा, ‘ओह! अपनी पसंद का तांबा लें. दूसरों ने कहा, ‘यह मूर्ख क्या कर रहा है? जो प्रचुर मात्रा में होने पर भी दरिद्रता का नाश नहीं करता। तो उठो, आगे बढ़ो. उन्होंने कहा, ‘आपको जाने दीजिए, मैं आगे नहीं बढ़ूंगा. इतना कहकर पहले आदमी ने इच्छानुसार तांबा ले लिया और चला गया।
ते त्रयोऽप्यग्रे प्रस्थिताः। अथ किञ्चिन्मात्रं गतस्य अग्रेसरस्य वर्तिः निपपात, सोऽपि यावत् खनितुमारभते तावत् रूप्यमयी क्षितिः। ततः प्रहर्षितः आह गृह्यतां यथेच्छया रूप्यम्। नाग्रे गन्तव्यम्। किन्तु अपरी अकथयताम्- आवामग्रे यास्यावः। एवमुक्त्वा द्वावप्यग्रे प्रस्थितौ। सोऽपि स्वशक्त्या रूप्यमादाय निवृत्तः ।
हिंदी अर्थ: वे तीनों आगे निकल गये। फिर, जैसे ही वह थोड़ा आगे गया, गोफन गिर गया, और वह भी चाँदी जैसी ज़मीन खोदने लगा। फिर उसने प्रसन्न होकर कहा, “जैसा चाहो चाँदी ले लो। आगे नहीं बढ़ना है| लेकिन दूसरे को कहने दो: चलो आगे बढ़ें। इतना कहकर वे दोनों चल दिये। उसने भी अपनी ताकत से रजत ले लिया और पीछे हट गया।
अथ तयोरपि गच्छतोरेकस्याग्रे वर्तिः पपात। सोऽपि प्रहृष्टो यावत् खनति तावत् सुवर्णभूमिं दृष्ट्वा प्राह ‘भोः गृह्यतां स्वेच्छया सुवर्णम्। सुवर्णादन्यन्न किञ्चिदुत्तमं भविष्यति।’ अन्यस्तु प्राह ‘मूढ ! न किञ्चिद् वेत्सि। प्राक्ताम्रम् ततो रूप्यम्, ततः सुवर्णम्। तन्नूनम् अतः परं रत्नानि भविष्यन्ति। तदुत्तिष्ठ, अग्रे गच्छावः। किन्तु तृतीयः यथेच्छया स्वर्णं गृहीत्वा निवृत्तः।
हिंदी अर्थ: तभी जब वे जा रहे थे तो उनमें से एक के सामने कम्बल गिर गया खुदाई करते समय वह भी सुनहरी जमीन देखकर बहुत खुश हुआ और बोला ‘भाई सोना अपनी मर्जी से ले लेना।’ सोने से बेहतर कुछ नहीं होगा| दूसरे ने कहा, ‘मूर्ख! तुम्हें कुछ नहीं पता. पहले तांबा, फिर चांदी, फिर सोना। निश्चय ही अब से वहाँ रत्न होंगे। तो उठो, आगे बढ़ो. लेकिन तीसरा अपनी इच्छानुसार सोना लेकर पीछे हट गया।
अनन्तरं सोऽपि गच्छन्नेकाकी ग्रीष्मसन्तप्ततनुः पिपासाकुलितः मार्गच्युतः इतश्चेतश्च बनाम। अथ भ्राम्यन् स्थलोपरि पुरुषमेकं रुधिरप्लावितगात्रं भ्रमच्चक्रमस्तकमपश्यत्। ततो द्रुततरं गत्वा तमवोचत्- ‘भोः को भवान् ? किमेवं चक्रेण भ्रमता शिरसि तिष्ठसि ? तत् कथय मे यदि कुत्रचिज्जलमस्ति ।
हिंदी अर्थ: फिर वह भी गर्मी से झुलसा हुआ और प्यासा शरीर लेकर अकेला चला गया फिर वह पीछे मुड़ा और उसने जमीन पर एक आदमी को देखा जिसका शरीर खून से लथपथ था और उसका सिर घूम रहा था तब वह तेजी से आगे बढ़ा और उससे कहा, ‘तुम कौन हो भाई? यूँ घूमते फिरते दिमाग में क्यों रहते हो? कहीं पानी हो तो बताओ.
एवं तस्य प्रवदतस्तच्चक्रं तत्क्षणात्तस्य शिरसो ब्राह्मणमस्तके आगतम्। सः आह- किमेतत्?स आह- ममाप्येवमेतच्छिरसि आगतम्। स आह तत् कथय, कदैतदुत्तरिष्यति ? महती में वेदना वर्तते।’ स आह- ‘यदा त्वमिव कश्चिद् धृतसिद्धवर्तिरवमागत्य त्वामालापयिष्यति तदा तस्य मस्तके गमिष्यति।’इत्युक्त्वा स गतः। अतः उच्यते-
हिंदी अर्थ: उन्होंने कहा, “यही बात मेरे दिमाग में आई। उसने कहा, बताओ, यह कब उत्तर देगा? महान में पीड़ा है| उन्होंने कहा, ‘जब आप जैसा कोई सिद्धवर्ती हाथ में लेकर नीचे आएगा और आपसे बात करेगा तो यह बात उसके सिर पर चढ़ जाएगी।’ इसलिए कहा गया है:
अतिलोभो न कर्तव्यो लोभं नैव परित्यजेत् ।
अतिलोभाभिभूतस्य चक्रं भ्रमति मस्तके ॥
हिंदी अर्थ: व्यक्ति को अधिक लालच नहीं करना चाहिए और न ही लालच छोड़ना चाहिए।
अत्यधिक लालच के वशीभूत होकर पहिया उसके सिर पर घूम जाता है।
Bihar board class 9th Sanskrit ch 2 Solutions |लोभाविष्टः चक्रधरः pdf
Join our telegrame link for premium notes free