bihar board class 10th sanskrit ch 8 solution

bihar board class 10th sanskrit ch 8 solution bihar board class 10th sanskrit ch 8 solution bihar board class 10th sanskrit ch 8 solution pdf download अष्टमः पाठः कर्मवीर कथा कर्मवीर कथा: –इस पाठ में समाज के एक दलित ग्रामीण की कहानी है। वह कर्मठ नायक है जो अपने उत्साह से महान पद प्राप्त करता … Read more

bihar board class 9th Sanskrit solutions| संस्कृतसाहित्ये पर्यावरणम्

bihar board class 9th Sanskrit solutions| संस्कृतसाहित्ये पर्यावरणम् bihar board class 9th Sanskrit solutions| संस्कृतसाहित्ये पर्यावरणम् अभ्यासः (मौखिकः) अधोलिखितानां प्रश्नानाम् उत्तराणि वदत्- प्रश्न (क) प्रकृतेः उपकरणानि कथं प्रकल्पितानि? उत्तर- प्रकृतेः उपकरणानि देवरूपाणि प्रकल्पितानि ।   प्रश्न (ख) प्रकृतिवर्णनं कुत्र आवश्यकम्? उत्तर- प्रकृतिवर्णनं संस्कृत काव्येषु आवश्यकम् । प्रश्न (ग) वाल्मीकिः कं सरोवरं वर्णयति? उत्तर- वाल्मीकिः सरोवरश्रेष्ठा … Read more

bihar board class 9th sanskrit ch 4 Solutions| चत्वारो वेदाः

bihar board class 9th sanskrit ch 4 Solutions| चत्वारो वेदाः bihar board class 9th sanskrit ch 4 Solutions| चत्वारो वेदाः अभ्यासः (मौखिकः) उत्तराणि वदत- (क) अस्माकं प्राचीना संस्कृतिः कुत्र सुरक्षिता अस्ति? उत्तर- अस्माकं प्राचीना संस्कृतिः वेदेषु सुरक्षिता अस्ति।   प्रश्न (ख) वेदाः कतिः सन्ति? उत्तर- वेदाः चत्वारः सन्ति ।   प्रश्न (ग) ऋग्वेदः कीदृशान् मन्त्रान् … Read more

Bihar board class 9th Sanskrit ch 2 Solutions |लोभाविष्टः चक्रधरः

Bihar board class 9th Sanskrit ch 2 Solutions |लोभाविष्टः चक्रधरः Bihar board class 9th Sanskrit ch 2 Solutions |लोभाविष्टः चक्रधरः   अभ्यासः (मौखिकः) अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन दत्त- प्रश्न (क) गृहं परित्यज्य ब्राह्मणपुत्राः प्रथमं कुत्र गताः? उत्तर- अवन्ती   प्रश्न (ख) योगी भैरवानन्दः तान् किम् आर्पयत्? उत्तर- सिद्धिवर्ति चतुष्टयम्   प्रश्न (ग) ताम्रस्य अनन्तरं तेन … Read more

Bihar board class 9th Sanskrit ch 3 Solutions| यक्षयुधिष्ठिर-संवादः

Bihar board class 9th Sanskrit ch 3 Solutions| यक्षयुधिष्ठिर-संवादः Bihar board class 9th Sanskrit ch 3 Solutions| यक्षयुधिष्ठिर-संवादः अभ्यासः (मौखिकः) संस्कृत भाषया उत्तराणि वदत- प्रश्न (क) केनस्वित् आवृतो लोक उत्तर- अज्ञानेन आवृतोलोकः ।   प्रश्न (ख) किं ज्ञानम् उत्तर- तत्त्वार्थ संबोधः ज्ञानम्। Bihar board class 9th Sanskrit ch 3 Solutions| यक्षयुधिष्ठिर-संवादः प्रश्न (ग) पुंसां दुर्जयः … Read more

bihar board class 9th sanskrit chapter 1 ईशस्तुति: solution

bihar board class 9th sanskrit chapter 1 ईशस्तुति: solution bihar board class 9th sanskrit chapter 1 ईशस्तुति: solution Chapter 1 ईशस्तुति: अभ्यासः (मौखिकः) 1.एकपदेन उत्तरं वदत- प्रश्न (क) ईश्वरात् काः निवर्तन्ते? उत्तर– वाचः प्रश्न (ख) केन सह ताः निवर्तन्ते? उत्तर– मनसा प्रश्न (ग) ब्रह्मणः किं स्वरूपम्? उत्तर– आनन्दम् प्रश्न (घ) कः न बिभेति? उत्तर– आनन्दः … Read more

अमृतवाणी संस्कृतभाषा | devvani class 7

अमृतवाणी संस्कृतभाषा | devvani class 7 अमृतवाणी संस्कृतभाषा | devvani class 7 पाठ: – दशमः अमृतवाणी संस्कृतभाषा संस्कृत में – ‘भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती’ संस्कृतभाषा अति प्राचीना अस्ति । दैवीय प्रेरणया उत्पन्ना अतः इयं भाषा देवभाषा इति कथ्यते । सम्पूर्णे अपि विश्वे आदिज्ञानस्य आधाराः ऋग्वेद, यजुर्वेदः, सामवेद:, अर्थववेदः इति चतुर्वेदा: तथा शिक्षा, कल्पः, ज्योतिषं, … Read more

गीताऽमृतम् | devvani sanskrit ch 9 | class 7

गीताऽमृतम् | devvani sanskrit ch 9 | class 7 गीताऽमृतम् | devvani sanskrit ch 9 | class 7 गीताऽमृतम् devvani sanskrit ch 9 class 7 संस्कृत में – श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्धवा परां शान्तिमचिरेणाधिगच्छति॥ हिंदी में-जिसके पास विश्वास है, जो उसके प्रति समर्पित है और जिसने अपनी इंद्रियों को वश में कर … Read more

रक्षाबन्धनम् class 7 sanskrit | devvani

रक्षाबन्धनम् class 7 sanskrit | devvani रक्षाबन्धनम् class 7 sanskrit | devvani class 7th chapter 8  devvani sanskrit solutions pdf downloaad vidya mandir school rakshabandhan vidya mandir sanskrit solutions रक्षाबन्धनम् संस्कृत में–  भारतवर्षे जनाः उत्सवप्रियाः भवन्ति । सामाजिकतायाः विकासे उत्सवाः सहायकाः । सुखस्य वृद्ध्यर्थम् अपि ते सहायकाः । उत्सवाः समाजस्वभावं संस्कृतिञ्च प्रकटी कुर्वन्ति । हिंदी … Read more

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7

बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7 बालगङ्गाधर तिलक: | devvani sanskrit pdf solutions class 7 class 7th sanskrit solutions devvani बालगङ्गाधर तिलक: संस्कृत में– लोकमान्यः बालगङ्गाधर तिलक: महान् देशभक्तः आसीत्। महाराष्ट्रप्रान्ते रत्नागिरि नामके मण्डले जुलाईमासस्य त्रयोविंशतितमे दिनाङ्के १८५६ तमे खिस्ताब्दे तस्य जन्म अभवत् । तस्य जनक: गङ्गाधरः कुशलशिक्षकः लेखकः च आसीत् । … Read more