CLIMAX TUITION BUREAU Patna

CLIMAX TUITION BUREAU Patna We Provide You Qualified Teachers With Years Of Teaching Skills With Proper Timing and Doubt Solutions. We Provide One Stop Solution For all Tuitions ( From K.G, to Xth ) In all over the Patna Town. Our aim is not only economic but also social, satisfying, practical manners and providing quality education We are Providing Different Faculties  ( Maths, Science And Social Science … Read more

bihar board class 10th sanskrit ch 8 solution

bihar board class 10th sanskrit ch 8 solution bihar board class 10th sanskrit ch 8 solution bihar board class 10th sanskrit ch 8 solution pdf download अष्टमः पाठः कर्मवीर कथा कर्मवीर कथा: –इस पाठ में समाज के एक दलित ग्रामीण की कहानी है। वह कर्मठ नायक है जो अपने उत्साह से महान पद प्राप्त करता … Read more

bihar board class 9th Sanskrit solutions| संस्कृतसाहित्ये पर्यावरणम्

bihar board class 9th Sanskrit solutions| संस्कृतसाहित्ये पर्यावरणम् bihar board class 9th Sanskrit solutions| संस्कृतसाहित्ये पर्यावरणम् अभ्यासः (मौखिकः) अधोलिखितानां प्रश्नानाम् उत्तराणि वदत्- प्रश्न (क) प्रकृतेः उपकरणानि कथं प्रकल्पितानि? उत्तर- प्रकृतेः उपकरणानि देवरूपाणि प्रकल्पितानि ।   प्रश्न (ख) प्रकृतिवर्णनं कुत्र आवश्यकम्? उत्तर- प्रकृतिवर्णनं संस्कृत काव्येषु आवश्यकम् । प्रश्न (ग) वाल्मीकिः कं सरोवरं वर्णयति? उत्तर- वाल्मीकिः सरोवरश्रेष्ठा … Read more

bihar board class 9th sanskrit ch 4 Solutions| चत्वारो वेदाः

bihar board class 9th sanskrit ch 4 Solutions| चत्वारो वेदाः bihar board class 9th sanskrit ch 4 Solutions| चत्वारो वेदाः अभ्यासः (मौखिकः) उत्तराणि वदत- (क) अस्माकं प्राचीना संस्कृतिः कुत्र सुरक्षिता अस्ति? उत्तर- अस्माकं प्राचीना संस्कृतिः वेदेषु सुरक्षिता अस्ति।   प्रश्न (ख) वेदाः कतिः सन्ति? उत्तर- वेदाः चत्वारः सन्ति ।   प्रश्न (ग) ऋग्वेदः कीदृशान् मन्त्रान् … Read more

Bihar board class 9th Sanskrit ch 2 Solutions |लोभाविष्टः चक्रधरः

Bihar board class 9th Sanskrit ch 2 Solutions |लोभाविष्टः चक्रधरः Bihar board class 9th Sanskrit ch 2 Solutions |लोभाविष्टः चक्रधरः   अभ्यासः (मौखिकः) अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन दत्त- प्रश्न (क) गृहं परित्यज्य ब्राह्मणपुत्राः प्रथमं कुत्र गताः? उत्तर- अवन्ती   प्रश्न (ख) योगी भैरवानन्दः तान् किम् आर्पयत्? उत्तर- सिद्धिवर्ति चतुष्टयम्   प्रश्न (ग) ताम्रस्य अनन्तरं तेन … Read more

Bihar board class 9th Sanskrit ch 3 Solutions| यक्षयुधिष्ठिर-संवादः

Bihar board class 9th Sanskrit ch 3 Solutions| यक्षयुधिष्ठिर-संवादः Bihar board class 9th Sanskrit ch 3 Solutions| यक्षयुधिष्ठिर-संवादः अभ्यासः (मौखिकः) संस्कृत भाषया उत्तराणि वदत- प्रश्न (क) केनस्वित् आवृतो लोक उत्तर- अज्ञानेन आवृतोलोकः ।   प्रश्न (ख) किं ज्ञानम् उत्तर- तत्त्वार्थ संबोधः ज्ञानम्। Bihar board class 9th Sanskrit ch 3 Solutions| यक्षयुधिष्ठिर-संवादः प्रश्न (ग) पुंसां दुर्जयः … Read more

bihar board class 9th sanskrit chapter 1 ईशस्तुति: solution

bihar board class 9th sanskrit chapter 1 ईशस्तुति: solution bihar board class 9th sanskrit chapter 1 ईशस्तुति: solution Chapter 1 ईशस्तुति: अभ्यासः (मौखिकः) 1.एकपदेन उत्तरं वदत- प्रश्न (क) ईश्वरात् काः निवर्तन्ते? उत्तर– वाचः प्रश्न (ख) केन सह ताः निवर्तन्ते? उत्तर– मनसा प्रश्न (ग) ब्रह्मणः किं स्वरूपम्? उत्तर– आनन्दम् प्रश्न (घ) कः न बिभेति? उत्तर– आनन्दः … Read more

अमृतवाणी संस्कृतभाषा | devvani class 7

अमृतवाणी संस्कृतभाषा | devvani class 7 अमृतवाणी संस्कृतभाषा | devvani class 7 पाठ: – दशमः अमृतवाणी संस्कृतभाषा संस्कृत में – ‘भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती’ संस्कृतभाषा अति प्राचीना अस्ति । दैवीय प्रेरणया उत्पन्ना अतः इयं भाषा देवभाषा इति कथ्यते । सम्पूर्णे अपि विश्वे आदिज्ञानस्य आधाराः ऋग्वेद, यजुर्वेदः, सामवेद:, अर्थववेदः इति चतुर्वेदा: तथा शिक्षा, कल्पः, ज्योतिषं, … Read more

गीताऽमृतम् | devvani sanskrit ch 9 | class 7

गीताऽमृतम् | devvani sanskrit ch 9 | class 7 गीताऽमृतम् | devvani sanskrit ch 9 | class 7 गीताऽमृतम् devvani sanskrit ch 9 class 7 संस्कृत में – श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्धवा परां शान्तिमचिरेणाधिगच्छति॥ हिंदी में-जिसके पास विश्वास है, जो उसके प्रति समर्पित है और जिसने अपनी इंद्रियों को वश में कर … Read more

रक्षाबन्धनम् class 7 sanskrit | devvani

रक्षाबन्धनम् class 7 sanskrit | devvani रक्षाबन्धनम् class 7 sanskrit | devvani class 7th chapter 8  devvani sanskrit solutions pdf downloaad vidya mandir school rakshabandhan vidya mandir sanskrit solutions रक्षाबन्धनम् संस्कृत में–  भारतवर्षे जनाः उत्सवप्रियाः भवन्ति । सामाजिकतायाः विकासे उत्सवाः सहायकाः । सुखस्य वृद्ध्यर्थम् अपि ते सहायकाः । उत्सवाः समाजस्वभावं संस्कृतिञ्च प्रकटी कुर्वन्ति । हिंदी … Read more