देववाणी-संस्कृतम्। कक्षा – 4 । पाठः प्रथमः। चतुर्थः भागः
२. एतेषां प्रश्नानाम् उत्तराणि लिखतु : (क) तव नाम किम् ? उत्तरम् – मम नाम विष्णुः | (ख) तव गृहं कुत्र अस्ति ? उत्तरम् – मम गृहं काश्याम् अस्ति | (ग) त्वं किं करोषि ? उत्तरम् :- अहं पठामि । (घ) त्वं किं पठसि ? उत्तरम् :- अहं संस्कृतं पठामि। (ङ) त्वं किं लिखसि ? … Read more