class 4 ch – 2 Sanskrit Solution | देववाणी-संस्कृतम्

देववाणी-संस्कृतम् | पाठ- द्वितीय | कक्षा-शिष्टाचारः 4 | class 4 ch – 2 Sanskrit Solution १. एतेषां प्रश्नानाम् उत्तराणि लिखतु :- (क) रमेशः किमर्थम् अनुपस्थितः ? उत्तरम् :- रमेशस्य गृहे सत्यनारायण पूजा अस्ति अतः सः अनुपस्थितः । (ख) छात्रः कथम् उपस्थितिं वदति ? उत्तरम् :- छात्रः उपस्थितोऽस्मि श्रीमान् इति उपस्थिति वदति। (ग) कः विलम्बेन आगच्छति … Read more

देववाणी-संस्कृतम्। कक्षा – 4 । पाठः प्रथमः। चतुर्थः भागः

२. एतेषां प्रश्नानाम् उत्तराणि लिखतु : (क) तव नाम किम् ?  उत्तरम् – मम नाम विष्णुः | (ख) तव गृहं कुत्र अस्ति ? उत्तरम् – मम गृहं काश्याम् अस्ति | (ग) त्वं किं करोषि ? उत्तरम् :- अहं पठामि । (घ) त्वं किं पठसि ? उत्तरम् :- अहं संस्कृतं पठामि। (ङ) त्वं किं लिखसि ? … Read more